गायत्री उपासना कुनै पनी बेला गर्न सकिन्छ, । हर स्थिति मा यो लाभदायी छ , तर विधिपूर्वक भावनाले न्यूनतम कर्म...
Read moreॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः | पातु मां बटुको देवो भैरवः सर्वकर्मसु || पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा | आग्नेयां...
Read moreविनियोग – ॐ अस्य श्रीमहागणपति सहस्त्रनामावलि-महामन्त्रस्य श्रीगणेश ऋषि। अनुष्टुप् छन्द:। श्रीमहागणपति देवता। गं बीजम्। हुं शक्ति:। स्वाहा कीलकं। श्रीमहागणपति प्रसाद...
Read moreश्री महा-विपरीत-प्रत्यंगिरा स्तोत्र नमस्कार मन्त्रः- श्रीमहा-विपरीत-प्रत्यंगिरा-काल्यै नमः। ।।पूर्व-पीठिका-महेश्वर उवाच।। श्रृणु देवि, महा-विद्यां, सर्व-सिद्धि-प्रदायिकां। यस्याः विज्ञान-मात्रेण, शत्रु-वर्गाः लयं गताः।। विपरीता महा-काली,...
Read moreॐ ह्रीं अरूणाय नम: ॐ ह्रीं शरण्याय नम: ॐ ह्रीं करूणा-रस-सिन्धवे नम: ॐ ह्रीं असमान-बलाय नम: ॐ ह्रीं आर्त-रक्षकाय नम:...
Read moreअङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।...
Read moreनमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै...
Read moreॐ गुरुभ्यो नमः ब्रह्म-मुहूर्त मा निद्रा त्याग गरेर , शौच, दंतधावन, स्नान इत्यादि बाट निवृत्त भयर शुद्ध वस्त्र लगायर ।...
Read moreधूप : धूप-बत्ती जलाउनुस (हाथ धुनुस ) अनी निम्न मंत्र उचारण गरेर धूप दिखाउनुहोस :- वनस्पतिरसोद्भूतो गन्धाढ्यो गंध उत्तमः ।...
Read moreशैलपुत्री मूलाधार चक्र ध्यान:- वंदे वांच्छितलाभायाचंद्रार्धकृतशेखराम्। वृषारूढांशूलधरांशैलपुत्रीयशस्विनीम्॥ पूणेंदुनिभांगौरी मूलाधार स्थितांप्रथम दुर्गा त्रिनेत्रा। पटांबरपरिधानांरत्नकिरीटांनानालंकारभूषिता॥ प्रफुल्ल वदनांपल्लवाधरांकांतकपोलांतुंग कुचाम्। कमनीयांलावण्यांस्मेरमुखीक्षीणमध्यांनितंबनीम्॥ स्तोत्र:- प्रथम दुर्गा...
Read more© 2018 Dibya Jyotish - Designed by Webpal Nepal.
© 2018 Dibya Jyotish - Designed by Webpal Nepal.